संस्कृत -समय लेखनम्
अत्र वयं संस्कृतसमयलेखनं पठामः –
समय 1:00 एकवादनम् 2:00 व्दिवादनम् 3:00 त्रिवावदनम् 4:00 चतुर्वादनम् 5:00 पञ्चवादनम् 6:00 षड्वादनम् 7:00 सप्तवादनम् 8:00 अष्टवादनम् 9:00 नववादनम् 10:00 दशवादनम् 11:00 एकादशवादनम् 12;00 व्दादशवादनम्
एकवादनम्:
एकवादनम् १:१५-सपाद एकवादनम् १:३०-सार्ध एकवादनम् १:४५-पादोन व्दिवादनम्
व्दिवादनम् :
व्दिवादनम् २:१५-सपाद व्दिवादनम् २:३०-सार्ध व्दिवादनम् २:४५-पादोन त्रिवावदनम्
त्रिवावदनम्:
त्रिवावदनम् ३:१५-सपाद त्रिवावदनम् ३:३०-सार्ध त्रिवावदनम् ३:४५-पादोन चतुर्वादनम्
चतुर्वादनम्:
चतुर्वादनम् ४:४५-पादोन चतुर्वादनम् ४:१५-सपाद चतुर्वादनम् ४:३०-सार्ध पञ्चवादनम्
पञ्चवादनम्:
पञ्चवादनम् ५:१५-सपाद पञ्चवादनम् ५:३०-सार्ध पञ्चवादनम् ५:४५-पादोन षड्वादनम्
षड्वादनम्:
षड्वादनम् ६:४५-पादोन षड्वादनम् ६:३०-सार्ध षड्वादनम् ६:१५-सपाद सप्तवादनम्
सप्तवादनम् :
सप्तवादनम् ७:१५-सपाद सप्तवादनम् ७:३०-सार्ध सप्तवादनम् ७:४५-पादोन अष्टवादनम्
अष्टावादनम्:
अष्टावादनम् 8 :१५-सपाद अष्टवादनम् 8 :३०-सार्ध अष्टवादनम् 8 :४५-पादोन नववादनम्
नववादनम्:
नववादनम् 9 :१५-सपाद नववादनम् 9 :३०-सार्ध नववादनम् 9 :४५-पादोन दशवादनम्
दशवादनम्:
दशवादनम् 10 :१५-सपाद दशवादनम् 10: ३०-सार्ध दशवादनम् 10 :४५-पादोन एकादशवादनम्
एकादशवादनम् :
एकादशवादनम् 11 :१५-सपाद एकादशवादनम् 11: ३०-सार्ध एकादशवादनम् 11 :४५-पादोन व्दादशवादनम्
व्दादशवादनम्:
व्दादशवादनम् 11 :१५-सपाद व्दादशवादनम् 11: ३०-सार्ध व्दादशवादनम् 11 :४५-पादोन एकवादनम्